Aigiri Nandini Lyrics English


Published/Updated On :

Category : Religion

Sources/Credits : Archive.org

Download PDF from using the direct download link given at the bottom of this article.


Aigiri Nandini Lyrics English PDF

PDF Name Aigiri Nandini Lyrics English
Published/Updated On
Category
Primary Region Global
No. of Pages 13
PDF Size 0.23 MB
Language English
Source(s) / Credits OliPDF

Download PDF of Aigiri Nandini Lyrics English from OliPDF using the direct download link given at the bottom of this article.

Aigiri Nandini Lyrics English PDF – Overview

Aigiri Nandini Lyrics – Aigiri Nandini is devotional stotra of Goddess Durga Devi written by Guru Adi Shankaracharya.  It is also known as Mardini Stotram or Mahishasur Maridhini Sloka. We have created Aigiri Nandini Lyrics PDF for you to download and read / chant anytime later.

Aigiri Nandini is named Mahishasur Maridhini after Goddess Durga killed the Demon named Mahishasura. Mahishasura Maridhini is form of Goddess Durga in which she depicated with 10 arms, riding a lion or tiger, weapons and mudras.

Aigiri Nandini lyrics in English are given below or you can download Aigiri Nandini Lyrics PDF using the direct download link given at the bottom of the lyrics:

Aigiri Nandini Lyrics in English

aigiri nandini nandita medini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 3 ‖

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 4 ‖

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 5 ‖

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 6 ‖

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 7 ‖

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 8 ‖

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 10 ‖

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 11 ‖

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 12 ‖

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 13 ‖

kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālatale
sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 14 ‖

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 15 ‖

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 17 ‖

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 18 ‖

kanakalasatkala-sindhujalairanuśhiñjati te guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ |
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 19 ‖

tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 20 ‖

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 21 ‖

Ithi Sri Mahishasura mardini stotram ||

ALSO DOWNLOAD: Hanuman Chalisa Lyrics English

Download Aigiri Nandini Lyrics English PDF from OliPDF using the direct download link given below.

Aigiri Nandini Lyrics English PDF Download Link


Disclaimer: OliPDF.com do not store any pirated or copyrighted material on our servers. All the PDF and photos are downloaded directly from internet or archive.org. All logos, name and trademarks displayed on this website are the property of the there owner.


RELATED PDF FILES


LATEST UPLOADED PDF FILES


Leave a Comment